Singular | Dual | Plural | |
Nominative |
अपत्त्रा
apattrā |
अपत्त्रे
apattre |
अपत्त्राः
apattrāḥ |
Vocative |
अपत्त्रे
apattre |
अपत्त्रे
apattre |
अपत्त्राः
apattrāḥ |
Accusative |
अपत्त्राम्
apattrām |
अपत्त्रे
apattre |
अपत्त्राः
apattrāḥ |
Instrumental |
अपत्त्रया
apattrayā |
अपत्त्राभ्याम्
apattrābhyām |
अपत्त्राभिः
apattrābhiḥ |
Dative |
अपत्त्रायै
apattrāyai |
अपत्त्राभ्याम्
apattrābhyām |
अपत्त्राभ्यः
apattrābhyaḥ |
Ablative |
अपत्त्रायाः
apattrāyāḥ |
अपत्त्राभ्याम्
apattrābhyām |
अपत्त्राभ्यः
apattrābhyaḥ |
Genitive |
अपत्त्रायाः
apattrāyāḥ |
अपत्त्रयोः
apattrayoḥ |
अपत्त्राणाम्
apattrāṇām |
Locative |
अपत्त्रायाम्
apattrāyām |
अपत्त्रयोः
apattrayoḥ |
अपत्त्रासु
apattrāsu |