Singular | Dual | Plural | |
Nominativo |
अपत्त्रा
apattrā |
अपत्त्रे
apattre |
अपत्त्राः
apattrāḥ |
Vocativo |
अपत्त्रे
apattre |
अपत्त्रे
apattre |
अपत्त्राः
apattrāḥ |
Acusativo |
अपत्त्राम्
apattrām |
अपत्त्रे
apattre |
अपत्त्राः
apattrāḥ |
Instrumental |
अपत्त्रया
apattrayā |
अपत्त्राभ्याम्
apattrābhyām |
अपत्त्राभिः
apattrābhiḥ |
Dativo |
अपत्त्रायै
apattrāyai |
अपत्त्राभ्याम्
apattrābhyām |
अपत्त्राभ्यः
apattrābhyaḥ |
Ablativo |
अपत्त्रायाः
apattrāyāḥ |
अपत्त्राभ्याम्
apattrābhyām |
अपत्त्राभ्यः
apattrābhyaḥ |
Genitivo |
अपत्त्रायाः
apattrāyāḥ |
अपत्त्रयोः
apattrayoḥ |
अपत्त्राणाम्
apattrāṇām |
Locativo |
अपत्त्रायाम्
apattrāyām |
अपत्त्रयोः
apattrayoḥ |
अपत्त्रासु
apattrāsu |