Sanskrit tools

Sanskrit declension


Declension of अपत्नीका apatnīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्नीका apatnīkā
अपत्नीके apatnīke
अपत्नीकाः apatnīkāḥ
Vocative अपत्नीके apatnīke
अपत्नीके apatnīke
अपत्नीकाः apatnīkāḥ
Accusative अपत्नीकाम् apatnīkām
अपत्नीके apatnīke
अपत्नीकाः apatnīkāḥ
Instrumental अपत्नीकया apatnīkayā
अपत्नीकाभ्याम् apatnīkābhyām
अपत्नीकाभिः apatnīkābhiḥ
Dative अपत्नीकायै apatnīkāyai
अपत्नीकाभ्याम् apatnīkābhyām
अपत्नीकाभ्यः apatnīkābhyaḥ
Ablative अपत्नीकायाः apatnīkāyāḥ
अपत्नीकाभ्याम् apatnīkābhyām
अपत्नीकाभ्यः apatnīkābhyaḥ
Genitive अपत्नीकायाः apatnīkāyāḥ
अपत्नीकयोः apatnīkayoḥ
अपत्नीकानाम् apatnīkānām
Locative अपत्नीकायाम् apatnīkāyām
अपत्नीकयोः apatnīkayoḥ
अपत्नीकासु apatnīkāsu