| Singular | Dual | Plural |
Nominativo |
अपत्नीका
apatnīkā
|
अपत्नीके
apatnīke
|
अपत्नीकाः
apatnīkāḥ
|
Vocativo |
अपत्नीके
apatnīke
|
अपत्नीके
apatnīke
|
अपत्नीकाः
apatnīkāḥ
|
Acusativo |
अपत्नीकाम्
apatnīkām
|
अपत्नीके
apatnīke
|
अपत्नीकाः
apatnīkāḥ
|
Instrumental |
अपत्नीकया
apatnīkayā
|
अपत्नीकाभ्याम्
apatnīkābhyām
|
अपत्नीकाभिः
apatnīkābhiḥ
|
Dativo |
अपत्नीकायै
apatnīkāyai
|
अपत्नीकाभ्याम्
apatnīkābhyām
|
अपत्नीकाभ्यः
apatnīkābhyaḥ
|
Ablativo |
अपत्नीकायाः
apatnīkāyāḥ
|
अपत्नीकाभ्याम्
apatnīkābhyām
|
अपत्नीकाभ्यः
apatnīkābhyaḥ
|
Genitivo |
अपत्नीकायाः
apatnīkāyāḥ
|
अपत्नीकयोः
apatnīkayoḥ
|
अपत्नीकानाम्
apatnīkānām
|
Locativo |
अपत्नीकायाम्
apatnīkāyām
|
अपत्नीकयोः
apatnīkayoḥ
|
अपत्नीकासु
apatnīkāsu
|