Sanskrit tools

Sanskrit declension


Declension of अपत्यजीव apatyajīva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्यजीवः apatyajīvaḥ
अपत्यजीवौ apatyajīvau
अपत्यजीवाः apatyajīvāḥ
Vocative अपत्यजीव apatyajīva
अपत्यजीवौ apatyajīvau
अपत्यजीवाः apatyajīvāḥ
Accusative अपत्यजीवम् apatyajīvam
अपत्यजीवौ apatyajīvau
अपत्यजीवान् apatyajīvān
Instrumental अपत्यजीवेन apatyajīvena
अपत्यजीवाभ्याम् apatyajīvābhyām
अपत्यजीवैः apatyajīvaiḥ
Dative अपत्यजीवाय apatyajīvāya
अपत्यजीवाभ्याम् apatyajīvābhyām
अपत्यजीवेभ्यः apatyajīvebhyaḥ
Ablative अपत्यजीवात् apatyajīvāt
अपत्यजीवाभ्याम् apatyajīvābhyām
अपत्यजीवेभ्यः apatyajīvebhyaḥ
Genitive अपत्यजीवस्य apatyajīvasya
अपत्यजीवयोः apatyajīvayoḥ
अपत्यजीवानाम् apatyajīvānām
Locative अपत्यजीवे apatyajīve
अपत्यजीवयोः apatyajīvayoḥ
अपत्यजीवेषु apatyajīveṣu