| Singular | Dual | Plural |
Nominativo |
अपत्यजीवः
apatyajīvaḥ
|
अपत्यजीवौ
apatyajīvau
|
अपत्यजीवाः
apatyajīvāḥ
|
Vocativo |
अपत्यजीव
apatyajīva
|
अपत्यजीवौ
apatyajīvau
|
अपत्यजीवाः
apatyajīvāḥ
|
Acusativo |
अपत्यजीवम्
apatyajīvam
|
अपत्यजीवौ
apatyajīvau
|
अपत्यजीवान्
apatyajīvān
|
Instrumental |
अपत्यजीवेन
apatyajīvena
|
अपत्यजीवाभ्याम्
apatyajīvābhyām
|
अपत्यजीवैः
apatyajīvaiḥ
|
Dativo |
अपत्यजीवाय
apatyajīvāya
|
अपत्यजीवाभ्याम्
apatyajīvābhyām
|
अपत्यजीवेभ्यः
apatyajīvebhyaḥ
|
Ablativo |
अपत्यजीवात्
apatyajīvāt
|
अपत्यजीवाभ्याम्
apatyajīvābhyām
|
अपत्यजीवेभ्यः
apatyajīvebhyaḥ
|
Genitivo |
अपत्यजीवस्य
apatyajīvasya
|
अपत्यजीवयोः
apatyajīvayoḥ
|
अपत्यजीवानाम्
apatyajīvānām
|
Locativo |
अपत्यजीवे
apatyajīve
|
अपत्यजीवयोः
apatyajīvayoḥ
|
अपत्यजीवेषु
apatyajīveṣu
|