| Singular | Dual | Plural |
Nominative |
अपत्यवती
apatyavatī
|
अपत्यवत्यौ
apatyavatyau
|
अपत्यवत्यः
apatyavatyaḥ
|
Vocative |
अपत्यवति
apatyavati
|
अपत्यवत्यौ
apatyavatyau
|
अपत्यवत्यः
apatyavatyaḥ
|
Accusative |
अपत्यवतीम्
apatyavatīm
|
अपत्यवत्यौ
apatyavatyau
|
अपत्यवतीः
apatyavatīḥ
|
Instrumental |
अपत्यवत्या
apatyavatyā
|
अपत्यवतीभ्याम्
apatyavatībhyām
|
अपत्यवतीभिः
apatyavatībhiḥ
|
Dative |
अपत्यवत्यै
apatyavatyai
|
अपत्यवतीभ्याम्
apatyavatībhyām
|
अपत्यवतीभ्यः
apatyavatībhyaḥ
|
Ablative |
अपत्यवत्याः
apatyavatyāḥ
|
अपत्यवतीभ्याम्
apatyavatībhyām
|
अपत्यवतीभ्यः
apatyavatībhyaḥ
|
Genitive |
अपत्यवत्याः
apatyavatyāḥ
|
अपत्यवत्योः
apatyavatyoḥ
|
अपत्यवतीनाम्
apatyavatīnām
|
Locative |
अपत्यवत्याम्
apatyavatyām
|
अपत्यवत्योः
apatyavatyoḥ
|
अपत्यवतीषु
apatyavatīṣu
|