Sanskrit tools

Sanskrit declension


Declension of अपत्यवती apatyavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अपत्यवती apatyavatī
अपत्यवत्यौ apatyavatyau
अपत्यवत्यः apatyavatyaḥ
Vocative अपत्यवति apatyavati
अपत्यवत्यौ apatyavatyau
अपत्यवत्यः apatyavatyaḥ
Accusative अपत्यवतीम् apatyavatīm
अपत्यवत्यौ apatyavatyau
अपत्यवतीः apatyavatīḥ
Instrumental अपत्यवत्या apatyavatyā
अपत्यवतीभ्याम् apatyavatībhyām
अपत्यवतीभिः apatyavatībhiḥ
Dative अपत्यवत्यै apatyavatyai
अपत्यवतीभ्याम् apatyavatībhyām
अपत्यवतीभ्यः apatyavatībhyaḥ
Ablative अपत्यवत्याः apatyavatyāḥ
अपत्यवतीभ्याम् apatyavatībhyām
अपत्यवतीभ्यः apatyavatībhyaḥ
Genitive अपत्यवत्याः apatyavatyāḥ
अपत्यवत्योः apatyavatyoḥ
अपत्यवतीनाम् apatyavatīnām
Locative अपत्यवत्याम् apatyavatyām
अपत्यवत्योः apatyavatyoḥ
अपत्यवतीषु apatyavatīṣu