Sanskrit tools

Sanskrit declension


Declension of अपत्रपिष्णु apatrapiṣṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्रपिष्णुः apatrapiṣṇuḥ
अपत्रपिष्णू apatrapiṣṇū
अपत्रपिष्णवः apatrapiṣṇavaḥ
Vocative अपत्रपिष्णो apatrapiṣṇo
अपत्रपिष्णू apatrapiṣṇū
अपत्रपिष्णवः apatrapiṣṇavaḥ
Accusative अपत्रपिष्णुम् apatrapiṣṇum
अपत्रपिष्णू apatrapiṣṇū
अपत्रपिष्णूः apatrapiṣṇūḥ
Instrumental अपत्रपिष्ण्वा apatrapiṣṇvā
अपत्रपिष्णुभ्याम् apatrapiṣṇubhyām
अपत्रपिष्णुभिः apatrapiṣṇubhiḥ
Dative अपत्रपिष्णवे apatrapiṣṇave
अपत्रपिष्ण्वै apatrapiṣṇvai
अपत्रपिष्णुभ्याम् apatrapiṣṇubhyām
अपत्रपिष्णुभ्यः apatrapiṣṇubhyaḥ
Ablative अपत्रपिष्णोः apatrapiṣṇoḥ
अपत्रपिष्ण्वाः apatrapiṣṇvāḥ
अपत्रपिष्णुभ्याम् apatrapiṣṇubhyām
अपत्रपिष्णुभ्यः apatrapiṣṇubhyaḥ
Genitive अपत्रपिष्णोः apatrapiṣṇoḥ
अपत्रपिष्ण्वाः apatrapiṣṇvāḥ
अपत्रपिष्ण्वोः apatrapiṣṇvoḥ
अपत्रपिष्णूनाम् apatrapiṣṇūnām
Locative अपत्रपिष्णौ apatrapiṣṇau
अपत्रपिष्ण्वाम् apatrapiṣṇvām
अपत्रपिष्ण्वोः apatrapiṣṇvoḥ
अपत्रपिष्णुषु apatrapiṣṇuṣu