Singular | Dual | Plural | |
Nominativo |
अपत्रपिष्णुः
apatrapiṣṇuḥ |
अपत्रपिष्णू
apatrapiṣṇū |
अपत्रपिष्णवः
apatrapiṣṇavaḥ |
Vocativo |
अपत्रपिष्णो
apatrapiṣṇo |
अपत्रपिष्णू
apatrapiṣṇū |
अपत्रपिष्णवः
apatrapiṣṇavaḥ |
Acusativo |
अपत्रपिष्णुम्
apatrapiṣṇum |
अपत्रपिष्णू
apatrapiṣṇū |
अपत्रपिष्णूः
apatrapiṣṇūḥ |
Instrumental |
अपत्रपिष्ण्वा
apatrapiṣṇvā |
अपत्रपिष्णुभ्याम्
apatrapiṣṇubhyām |
अपत्रपिष्णुभिः
apatrapiṣṇubhiḥ |
Dativo |
अपत्रपिष्णवे
apatrapiṣṇave अपत्रपिष्ण्वै apatrapiṣṇvai |
अपत्रपिष्णुभ्याम्
apatrapiṣṇubhyām |
अपत्रपिष्णुभ्यः
apatrapiṣṇubhyaḥ |
Ablativo |
अपत्रपिष्णोः
apatrapiṣṇoḥ अपत्रपिष्ण्वाः apatrapiṣṇvāḥ |
अपत्रपिष्णुभ्याम्
apatrapiṣṇubhyām |
अपत्रपिष्णुभ्यः
apatrapiṣṇubhyaḥ |
Genitivo |
अपत्रपिष्णोः
apatrapiṣṇoḥ अपत्रपिष्ण्वाः apatrapiṣṇvāḥ |
अपत्रपिष्ण्वोः
apatrapiṣṇvoḥ |
अपत्रपिष्णूनाम्
apatrapiṣṇūnām |
Locativo |
अपत्रपिष्णौ
apatrapiṣṇau अपत्रपिष्ण्वाम् apatrapiṣṇvām |
अपत्रपिष्ण्वोः
apatrapiṣṇvoḥ |
अपत्रपिष्णुषु
apatrapiṣṇuṣu |