Sanskrit tools

Sanskrit declension


Declension of अपत्रपिष्णु apatrapiṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्रपिष्णु apatrapiṣṇu
अपत्रपिष्णुनी apatrapiṣṇunī
अपत्रपिष्णूनि apatrapiṣṇūni
Vocative अपत्रपिष्णो apatrapiṣṇo
अपत्रपिष्णु apatrapiṣṇu
अपत्रपिष्णुनी apatrapiṣṇunī
अपत्रपिष्णूनि apatrapiṣṇūni
Accusative अपत्रपिष्णु apatrapiṣṇu
अपत्रपिष्णुनी apatrapiṣṇunī
अपत्रपिष्णूनि apatrapiṣṇūni
Instrumental अपत्रपिष्णुना apatrapiṣṇunā
अपत्रपिष्णुभ्याम् apatrapiṣṇubhyām
अपत्रपिष्णुभिः apatrapiṣṇubhiḥ
Dative अपत्रपिष्णुने apatrapiṣṇune
अपत्रपिष्णुभ्याम् apatrapiṣṇubhyām
अपत्रपिष्णुभ्यः apatrapiṣṇubhyaḥ
Ablative अपत्रपिष्णुनः apatrapiṣṇunaḥ
अपत्रपिष्णुभ्याम् apatrapiṣṇubhyām
अपत्रपिष्णुभ्यः apatrapiṣṇubhyaḥ
Genitive अपत्रपिष्णुनः apatrapiṣṇunaḥ
अपत्रपिष्णुनोः apatrapiṣṇunoḥ
अपत्रपिष्णूनाम् apatrapiṣṇūnām
Locative अपत्रपिष्णुनि apatrapiṣṇuni
अपत्रपिष्णुनोः apatrapiṣṇunoḥ
अपत्रपिष्णुषु apatrapiṣṇuṣu