Singular | Dual | Plural | |
Nominativo |
अपत्रपिष्णु
apatrapiṣṇu |
अपत्रपिष्णुनी
apatrapiṣṇunī |
अपत्रपिष्णूनि
apatrapiṣṇūni |
Vocativo |
अपत्रपिष्णो
apatrapiṣṇo अपत्रपिष्णु apatrapiṣṇu |
अपत्रपिष्णुनी
apatrapiṣṇunī |
अपत्रपिष्णूनि
apatrapiṣṇūni |
Acusativo |
अपत्रपिष्णु
apatrapiṣṇu |
अपत्रपिष्णुनी
apatrapiṣṇunī |
अपत्रपिष्णूनि
apatrapiṣṇūni |
Instrumental |
अपत्रपिष्णुना
apatrapiṣṇunā |
अपत्रपिष्णुभ्याम्
apatrapiṣṇubhyām |
अपत्रपिष्णुभिः
apatrapiṣṇubhiḥ |
Dativo |
अपत्रपिष्णुने
apatrapiṣṇune |
अपत्रपिष्णुभ्याम्
apatrapiṣṇubhyām |
अपत्रपिष्णुभ्यः
apatrapiṣṇubhyaḥ |
Ablativo |
अपत्रपिष्णुनः
apatrapiṣṇunaḥ |
अपत्रपिष्णुभ्याम्
apatrapiṣṇubhyām |
अपत्रपिष्णुभ्यः
apatrapiṣṇubhyaḥ |
Genitivo |
अपत्रपिष्णुनः
apatrapiṣṇunaḥ |
अपत्रपिष्णुनोः
apatrapiṣṇunoḥ |
अपत्रपिष्णूनाम्
apatrapiṣṇūnām |
Locativo |
अपत्रपिष्णुनि
apatrapiṣṇuni |
अपत्रपिष्णुनोः
apatrapiṣṇunoḥ |
अपत्रपिष्णुषु
apatrapiṣṇuṣu |