Singular | Dual | Plural | |
Nominative |
अपथ्यम्
apathyam |
अपथ्ये
apathye |
अपथ्यानि
apathyāni |
Vocative |
अपथ्य
apathya |
अपथ्ये
apathye |
अपथ्यानि
apathyāni |
Accusative |
अपथ्यम्
apathyam |
अपथ्ये
apathye |
अपथ्यानि
apathyāni |
Instrumental |
अपथ्येन
apathyena |
अपथ्याभ्याम्
apathyābhyām |
अपथ्यैः
apathyaiḥ |
Dative |
अपथ्याय
apathyāya |
अपथ्याभ्याम्
apathyābhyām |
अपथ्येभ्यः
apathyebhyaḥ |
Ablative |
अपथ्यात्
apathyāt |
अपथ्याभ्याम्
apathyābhyām |
अपथ्येभ्यः
apathyebhyaḥ |
Genitive |
अपथ्यस्य
apathyasya |
अपथ्ययोः
apathyayoḥ |
अपथ्यानाम्
apathyānām |
Locative |
अपथ्ये
apathye |
अपथ्ययोः
apathyayoḥ |
अपथ्येषु
apathyeṣu |