Singular | Dual | Plural | |
Nominativo |
अपथ्यम्
apathyam |
अपथ्ये
apathye |
अपथ्यानि
apathyāni |
Vocativo |
अपथ्य
apathya |
अपथ्ये
apathye |
अपथ्यानि
apathyāni |
Acusativo |
अपथ्यम्
apathyam |
अपथ्ये
apathye |
अपथ्यानि
apathyāni |
Instrumental |
अपथ्येन
apathyena |
अपथ्याभ्याम्
apathyābhyām |
अपथ्यैः
apathyaiḥ |
Dativo |
अपथ्याय
apathyāya |
अपथ्याभ्याम्
apathyābhyām |
अपथ्येभ्यः
apathyebhyaḥ |
Ablativo |
अपथ्यात्
apathyāt |
अपथ्याभ्याम्
apathyābhyām |
अपथ्येभ्यः
apathyebhyaḥ |
Genitivo |
अपथ्यस्य
apathyasya |
अपथ्ययोः
apathyayoḥ |
अपथ्यानाम्
apathyānām |
Locativo |
अपथ्ये
apathye |
अपथ्ययोः
apathyayoḥ |
अपथ्येषु
apathyeṣu |