Sanskrit tools

Sanskrit declension


Declension of अपथ्यभुज् apathyabhuj, n.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative अपथ्यभुक् apathyabhuk
अपथ्यभुजी apathyabhujī
अपथ्यभुञ्जि apathyabhuñji
Vocative अपथ्यभुक् apathyabhuk
अपथ्यभुजी apathyabhujī
अपथ्यभुञ्जि apathyabhuñji
Accusative अपथ्यभुक् apathyabhuk
अपथ्यभुजी apathyabhujī
अपथ्यभुञ्जि apathyabhuñji
Instrumental अपथ्यभुजा apathyabhujā
अपथ्यभुग्भ्याम् apathyabhugbhyām
अपथ्यभुग्भिः apathyabhugbhiḥ
Dative अपथ्यभुजे apathyabhuje
अपथ्यभुग्भ्याम् apathyabhugbhyām
अपथ्यभुग्भ्यः apathyabhugbhyaḥ
Ablative अपथ्यभुजः apathyabhujaḥ
अपथ्यभुग्भ्याम् apathyabhugbhyām
अपथ्यभुग्भ्यः apathyabhugbhyaḥ
Genitive अपथ्यभुजः apathyabhujaḥ
अपथ्यभुजोः apathyabhujoḥ
अपथ्यभुजाम् apathyabhujām
Locative अपथ्यभुजि apathyabhuji
अपथ्यभुजोः apathyabhujoḥ
अपथ्यभुक्षु apathyabhukṣu