| Singular | Dual | Plural |
Nominativo |
अपथ्यभुक्
apathyabhuk
|
अपथ्यभुजी
apathyabhujī
|
अपथ्यभुञ्जि
apathyabhuñji
|
Vocativo |
अपथ्यभुक्
apathyabhuk
|
अपथ्यभुजी
apathyabhujī
|
अपथ्यभुञ्जि
apathyabhuñji
|
Acusativo |
अपथ्यभुक्
apathyabhuk
|
अपथ्यभुजी
apathyabhujī
|
अपथ्यभुञ्जि
apathyabhuñji
|
Instrumental |
अपथ्यभुजा
apathyabhujā
|
अपथ्यभुग्भ्याम्
apathyabhugbhyām
|
अपथ्यभुग्भिः
apathyabhugbhiḥ
|
Dativo |
अपथ्यभुजे
apathyabhuje
|
अपथ्यभुग्भ्याम्
apathyabhugbhyām
|
अपथ्यभुग्भ्यः
apathyabhugbhyaḥ
|
Ablativo |
अपथ्यभुजः
apathyabhujaḥ
|
अपथ्यभुग्भ्याम्
apathyabhugbhyām
|
अपथ्यभुग्भ्यः
apathyabhugbhyaḥ
|
Genitivo |
अपथ्यभुजः
apathyabhujaḥ
|
अपथ्यभुजोः
apathyabhujoḥ
|
अपथ्यभुजाम्
apathyabhujām
|
Locativo |
अपथ्यभुजि
apathyabhuji
|
अपथ्यभुजोः
apathyabhujoḥ
|
अपथ्यभुक्षु
apathyabhukṣu
|