| Singular | Dual | Plural |
Nominative |
अपदरुहा
apadaruhā
|
अपदरुहे
apadaruhe
|
अपदरुहाः
apadaruhāḥ
|
Vocative |
अपदरुहे
apadaruhe
|
अपदरुहे
apadaruhe
|
अपदरुहाः
apadaruhāḥ
|
Accusative |
अपदरुहाम्
apadaruhām
|
अपदरुहे
apadaruhe
|
अपदरुहाः
apadaruhāḥ
|
Instrumental |
अपदरुहया
apadaruhayā
|
अपदरुहाभ्याम्
apadaruhābhyām
|
अपदरुहाभिः
apadaruhābhiḥ
|
Dative |
अपदरुहायै
apadaruhāyai
|
अपदरुहाभ्याम्
apadaruhābhyām
|
अपदरुहाभ्यः
apadaruhābhyaḥ
|
Ablative |
अपदरुहायाः
apadaruhāyāḥ
|
अपदरुहाभ्याम्
apadaruhābhyām
|
अपदरुहाभ्यः
apadaruhābhyaḥ
|
Genitive |
अपदरुहायाः
apadaruhāyāḥ
|
अपदरुहयोः
apadaruhayoḥ
|
अपदरुहाणाम्
apadaruhāṇām
|
Locative |
अपदरुहायाम्
apadaruhāyām
|
अपदरुहयोः
apadaruhayoḥ
|
अपदरुहासु
apadaruhāsu
|