| Singular | Dual | Plural |
Nominativo |
अपदरुहा
apadaruhā
|
अपदरुहे
apadaruhe
|
अपदरुहाः
apadaruhāḥ
|
Vocativo |
अपदरुहे
apadaruhe
|
अपदरुहे
apadaruhe
|
अपदरुहाः
apadaruhāḥ
|
Acusativo |
अपदरुहाम्
apadaruhām
|
अपदरुहे
apadaruhe
|
अपदरुहाः
apadaruhāḥ
|
Instrumental |
अपदरुहया
apadaruhayā
|
अपदरुहाभ्याम्
apadaruhābhyām
|
अपदरुहाभिः
apadaruhābhiḥ
|
Dativo |
अपदरुहायै
apadaruhāyai
|
अपदरुहाभ्याम्
apadaruhābhyām
|
अपदरुहाभ्यः
apadaruhābhyaḥ
|
Ablativo |
अपदरुहायाः
apadaruhāyāḥ
|
अपदरुहाभ्याम्
apadaruhābhyām
|
अपदरुहाभ्यः
apadaruhābhyaḥ
|
Genitivo |
अपदरुहायाः
apadaruhāyāḥ
|
अपदरुहयोः
apadaruhayoḥ
|
अपदरुहाणाम्
apadaruhāṇām
|
Locativo |
अपदरुहायाम्
apadaruhāyām
|
अपदरुहयोः
apadaruhayoḥ
|
अपदरुहासु
apadaruhāsu
|