Sanskrit tools

Sanskrit declension


Declension of अपदस्थ apadastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदस्थः apadasthaḥ
अपदस्थौ apadasthau
अपदस्थाः apadasthāḥ
Vocative अपदस्थ apadastha
अपदस्थौ apadasthau
अपदस्थाः apadasthāḥ
Accusative अपदस्थम् apadastham
अपदस्थौ apadasthau
अपदस्थान् apadasthān
Instrumental अपदस्थेन apadasthena
अपदस्थाभ्याम् apadasthābhyām
अपदस्थैः apadasthaiḥ
Dative अपदस्थाय apadasthāya
अपदस्थाभ्याम् apadasthābhyām
अपदस्थेभ्यः apadasthebhyaḥ
Ablative अपदस्थात् apadasthāt
अपदस्थाभ्याम् apadasthābhyām
अपदस्थेभ्यः apadasthebhyaḥ
Genitive अपदस्थस्य apadasthasya
अपदस्थयोः apadasthayoḥ
अपदस्थानाम् apadasthānām
Locative अपदस्थे apadasthe
अपदस्थयोः apadasthayoḥ
अपदस्थेषु apadastheṣu