| Singular | Dual | Plural |
Nominativo |
अपदस्थः
apadasthaḥ
|
अपदस्थौ
apadasthau
|
अपदस्थाः
apadasthāḥ
|
Vocativo |
अपदस्थ
apadastha
|
अपदस्थौ
apadasthau
|
अपदस्थाः
apadasthāḥ
|
Acusativo |
अपदस्थम्
apadastham
|
अपदस्थौ
apadasthau
|
अपदस्थान्
apadasthān
|
Instrumental |
अपदस्थेन
apadasthena
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थैः
apadasthaiḥ
|
Dativo |
अपदस्थाय
apadasthāya
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थेभ्यः
apadasthebhyaḥ
|
Ablativo |
अपदस्थात्
apadasthāt
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थेभ्यः
apadasthebhyaḥ
|
Genitivo |
अपदस्थस्य
apadasthasya
|
अपदस्थयोः
apadasthayoḥ
|
अपदस्थानाम्
apadasthānām
|
Locativo |
अपदस्थे
apadasthe
|
अपदस्थयोः
apadasthayoḥ
|
अपदस्थेषु
apadastheṣu
|