Sanskrit tools

Sanskrit declension


Declension of अपदस्था apadasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदस्था apadasthā
अपदस्थे apadasthe
अपदस्थाः apadasthāḥ
Vocative अपदस्थे apadasthe
अपदस्थे apadasthe
अपदस्थाः apadasthāḥ
Accusative अपदस्थाम् apadasthām
अपदस्थे apadasthe
अपदस्थाः apadasthāḥ
Instrumental अपदस्थया apadasthayā
अपदस्थाभ्याम् apadasthābhyām
अपदस्थाभिः apadasthābhiḥ
Dative अपदस्थायै apadasthāyai
अपदस्थाभ्याम् apadasthābhyām
अपदस्थाभ्यः apadasthābhyaḥ
Ablative अपदस्थायाः apadasthāyāḥ
अपदस्थाभ्याम् apadasthābhyām
अपदस्थाभ्यः apadasthābhyaḥ
Genitive अपदस्थायाः apadasthāyāḥ
अपदस्थयोः apadasthayoḥ
अपदस्थानाम् apadasthānām
Locative अपदस्थायाम् apadasthāyām
अपदस्थयोः apadasthayoḥ
अपदस्थासु apadasthāsu