| Singular | Dual | Plural |
Nominative |
अपदस्था
apadasthā
|
अपदस्थे
apadasthe
|
अपदस्थाः
apadasthāḥ
|
Vocative |
अपदस्थे
apadasthe
|
अपदस्थे
apadasthe
|
अपदस्थाः
apadasthāḥ
|
Accusative |
अपदस्थाम्
apadasthām
|
अपदस्थे
apadasthe
|
अपदस्थाः
apadasthāḥ
|
Instrumental |
अपदस्थया
apadasthayā
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थाभिः
apadasthābhiḥ
|
Dative |
अपदस्थायै
apadasthāyai
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थाभ्यः
apadasthābhyaḥ
|
Ablative |
अपदस्थायाः
apadasthāyāḥ
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थाभ्यः
apadasthābhyaḥ
|
Genitive |
अपदस्थायाः
apadasthāyāḥ
|
अपदस्थयोः
apadasthayoḥ
|
अपदस्थानाम्
apadasthānām
|
Locative |
अपदस्थायाम्
apadasthāyām
|
अपदस्थयोः
apadasthayoḥ
|
अपदस्थासु
apadasthāsu
|