| Singular | Dual | Plural |
Nominativo |
अपदस्था
apadasthā
|
अपदस्थे
apadasthe
|
अपदस्थाः
apadasthāḥ
|
Vocativo |
अपदस्थे
apadasthe
|
अपदस्थे
apadasthe
|
अपदस्थाः
apadasthāḥ
|
Acusativo |
अपदस्थाम्
apadasthām
|
अपदस्थे
apadasthe
|
अपदस्थाः
apadasthāḥ
|
Instrumental |
अपदस्थया
apadasthayā
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थाभिः
apadasthābhiḥ
|
Dativo |
अपदस्थायै
apadasthāyai
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थाभ्यः
apadasthābhyaḥ
|
Ablativo |
अपदस्थायाः
apadasthāyāḥ
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थाभ्यः
apadasthābhyaḥ
|
Genitivo |
अपदस्थायाः
apadasthāyāḥ
|
अपदस्थयोः
apadasthayoḥ
|
अपदस्थानाम्
apadasthānām
|
Locativo |
अपदस्थायाम्
apadasthāyām
|
अपदस्थयोः
apadasthayoḥ
|
अपदस्थासु
apadasthāsu
|