Sanskrit tools

Sanskrit declension


Declension of अपदमा apadamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदमा apadamā
अपदमे apadame
अपदमाः apadamāḥ
Vocative अपदमे apadame
अपदमे apadame
अपदमाः apadamāḥ
Accusative अपदमाम् apadamām
अपदमे apadame
अपदमाः apadamāḥ
Instrumental अपदमया apadamayā
अपदमाभ्याम् apadamābhyām
अपदमाभिः apadamābhiḥ
Dative अपदमायै apadamāyai
अपदमाभ्याम् apadamābhyām
अपदमाभ्यः apadamābhyaḥ
Ablative अपदमायाः apadamāyāḥ
अपदमाभ्याम् apadamābhyām
अपदमाभ्यः apadamābhyaḥ
Genitive अपदमायाः apadamāyāḥ
अपदमयोः apadamayoḥ
अपदमानाम् apadamānām
Locative अपदमायाम् apadamāyām
अपदमयोः apadamayoḥ
अपदमासु apadamāsu