Singular | Dual | Plural | |
Nominative |
अपदमा
apadamā |
अपदमे
apadame |
अपदमाः
apadamāḥ |
Vocative |
अपदमे
apadame |
अपदमे
apadame |
अपदमाः
apadamāḥ |
Accusative |
अपदमाम्
apadamām |
अपदमे
apadame |
अपदमाः
apadamāḥ |
Instrumental |
अपदमया
apadamayā |
अपदमाभ्याम्
apadamābhyām |
अपदमाभिः
apadamābhiḥ |
Dative |
अपदमायै
apadamāyai |
अपदमाभ्याम्
apadamābhyām |
अपदमाभ्यः
apadamābhyaḥ |
Ablative |
अपदमायाः
apadamāyāḥ |
अपदमाभ्याम्
apadamābhyām |
अपदमाभ्यः
apadamābhyaḥ |
Genitive |
अपदमायाः
apadamāyāḥ |
अपदमयोः
apadamayoḥ |
अपदमानाम्
apadamānām |
Locative |
अपदमायाम्
apadamāyām |
अपदमयोः
apadamayoḥ |
अपदमासु
apadamāsu |