Singular | Dual | Plural | |
Nominativo |
अपदमा
apadamā |
अपदमे
apadame |
अपदमाः
apadamāḥ |
Vocativo |
अपदमे
apadame |
अपदमे
apadame |
अपदमाः
apadamāḥ |
Acusativo |
अपदमाम्
apadamām |
अपदमे
apadame |
अपदमाः
apadamāḥ |
Instrumental |
अपदमया
apadamayā |
अपदमाभ्याम्
apadamābhyām |
अपदमाभिः
apadamābhiḥ |
Dativo |
अपदमायै
apadamāyai |
अपदमाभ्याम्
apadamābhyām |
अपदमाभ्यः
apadamābhyaḥ |
Ablativo |
अपदमायाः
apadamāyāḥ |
अपदमाभ्याम्
apadamābhyām |
अपदमाभ्यः
apadamābhyaḥ |
Genitivo |
अपदमायाः
apadamāyāḥ |
अपदमयोः
apadamayoḥ |
अपदमानाम्
apadamānām |
Locativo |
अपदमायाम्
apadamāyām |
अपदमयोः
apadamayoḥ |
अपदमासु
apadamāsu |