Singular | Dual | Plural | |
Nominative |
अपदमम्
apadamam |
अपदमे
apadame |
अपदमानि
apadamāni |
Vocative |
अपदम
apadama |
अपदमे
apadame |
अपदमानि
apadamāni |
Accusative |
अपदमम्
apadamam |
अपदमे
apadame |
अपदमानि
apadamāni |
Instrumental |
अपदमेन
apadamena |
अपदमाभ्याम्
apadamābhyām |
अपदमैः
apadamaiḥ |
Dative |
अपदमाय
apadamāya |
अपदमाभ्याम्
apadamābhyām |
अपदमेभ्यः
apadamebhyaḥ |
Ablative |
अपदमात्
apadamāt |
अपदमाभ्याम्
apadamābhyām |
अपदमेभ्यः
apadamebhyaḥ |
Genitive |
अपदमस्य
apadamasya |
अपदमयोः
apadamayoḥ |
अपदमानाम्
apadamānām |
Locative |
अपदमे
apadame |
अपदमयोः
apadamayoḥ |
अपदमेषु
apadameṣu |