Singular | Dual | Plural | |
Nominativo |
अपदमम्
apadamam |
अपदमे
apadame |
अपदमानि
apadamāni |
Vocativo |
अपदम
apadama |
अपदमे
apadame |
अपदमानि
apadamāni |
Acusativo |
अपदमम्
apadamam |
अपदमे
apadame |
अपदमानि
apadamāni |
Instrumental |
अपदमेन
apadamena |
अपदमाभ्याम्
apadamābhyām |
अपदमैः
apadamaiḥ |
Dativo |
अपदमाय
apadamāya |
अपदमाभ्याम्
apadamābhyām |
अपदमेभ्यः
apadamebhyaḥ |
Ablativo |
अपदमात्
apadamāt |
अपदमाभ्याम्
apadamābhyām |
अपदमेभ्यः
apadamebhyaḥ |
Genitivo |
अपदमस्य
apadamasya |
अपदमयोः
apadamayoḥ |
अपदमानाम्
apadamānām |
Locativo |
अपदमे
apadame |
अपदमयोः
apadamayoḥ |
अपदमेषु
apadameṣu |