Sanskrit tools

Sanskrit declension


Declension of अपदव apadava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदवः apadavaḥ
अपदवौ apadavau
अपदवाः apadavāḥ
Vocative अपदव apadava
अपदवौ apadavau
अपदवाः apadavāḥ
Accusative अपदवम् apadavam
अपदवौ apadavau
अपदवान् apadavān
Instrumental अपदवेन apadavena
अपदवाभ्याम् apadavābhyām
अपदवैः apadavaiḥ
Dative अपदवाय apadavāya
अपदवाभ्याम् apadavābhyām
अपदवेभ्यः apadavebhyaḥ
Ablative अपदवात् apadavāt
अपदवाभ्याम् apadavābhyām
अपदवेभ्यः apadavebhyaḥ
Genitive अपदवस्य apadavasya
अपदवयोः apadavayoḥ
अपदवानाम् apadavānām
Locative अपदवे apadave
अपदवयोः apadavayoḥ
अपदवेषु apadaveṣu