Singular | Dual | Plural | |
Nominativo |
अपदवः
apadavaḥ |
अपदवौ
apadavau |
अपदवाः
apadavāḥ |
Vocativo |
अपदव
apadava |
अपदवौ
apadavau |
अपदवाः
apadavāḥ |
Acusativo |
अपदवम्
apadavam |
अपदवौ
apadavau |
अपदवान्
apadavān |
Instrumental |
अपदवेन
apadavena |
अपदवाभ्याम्
apadavābhyām |
अपदवैः
apadavaiḥ |
Dativo |
अपदवाय
apadavāya |
अपदवाभ्याम्
apadavābhyām |
अपदवेभ्यः
apadavebhyaḥ |
Ablativo |
अपदवात्
apadavāt |
अपदवाभ्याम्
apadavābhyām |
अपदवेभ्यः
apadavebhyaḥ |
Genitivo |
अपदवस्य
apadavasya |
अपदवयोः
apadavayoḥ |
अपदवानाम्
apadavānām |
Locativo |
अपदवे
apadave |
अपदवयोः
apadavayoḥ |
अपदवेषु
apadaveṣu |