Sanskrit tools

Sanskrit declension


Declension of अपदवापद् apadavāpad, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative अपदवापत् apadavāpat
अपदवापदी apadavāpadī
अपदवापन्दि apadavāpandi
Vocative अपदवापत् apadavāpat
अपदवापदी apadavāpadī
अपदवापन्दि apadavāpandi
Accusative अपदवापत् apadavāpat
अपदवापदी apadavāpadī
अपदवापन्दि apadavāpandi
Instrumental अपदवापदा apadavāpadā
अपदवापद्भ्याम् apadavāpadbhyām
अपदवापद्भिः apadavāpadbhiḥ
Dative अपदवापदे apadavāpade
अपदवापद्भ्याम् apadavāpadbhyām
अपदवापद्भ्यः apadavāpadbhyaḥ
Ablative अपदवापदः apadavāpadaḥ
अपदवापद्भ्याम् apadavāpadbhyām
अपदवापद्भ्यः apadavāpadbhyaḥ
Genitive अपदवापदः apadavāpadaḥ
अपदवापदोः apadavāpadoḥ
अपदवापदाम् apadavāpadām
Locative अपदवापदि apadavāpadi
अपदवापदोः apadavāpadoḥ
अपदवापत्सु apadavāpatsu