| Singular | Dual | Plural |
Nominativo |
अपदवापत्
apadavāpat
|
अपदवापदी
apadavāpadī
|
अपदवापन्दि
apadavāpandi
|
Vocativo |
अपदवापत्
apadavāpat
|
अपदवापदी
apadavāpadī
|
अपदवापन्दि
apadavāpandi
|
Acusativo |
अपदवापत्
apadavāpat
|
अपदवापदी
apadavāpadī
|
अपदवापन्दि
apadavāpandi
|
Instrumental |
अपदवापदा
apadavāpadā
|
अपदवापद्भ्याम्
apadavāpadbhyām
|
अपदवापद्भिः
apadavāpadbhiḥ
|
Dativo |
अपदवापदे
apadavāpade
|
अपदवापद्भ्याम्
apadavāpadbhyām
|
अपदवापद्भ्यः
apadavāpadbhyaḥ
|
Ablativo |
अपदवापदः
apadavāpadaḥ
|
अपदवापद्भ्याम्
apadavāpadbhyām
|
अपदवापद्भ्यः
apadavāpadbhyaḥ
|
Genitivo |
अपदवापदः
apadavāpadaḥ
|
अपदवापदोः
apadavāpadoḥ
|
अपदवापदाम्
apadavāpadām
|
Locativo |
अपदवापदि
apadavāpadi
|
अपदवापदोः
apadavāpadoḥ
|
अपदवापत्सु
apadavāpatsu
|