Sanskrit tools

Sanskrit declension


Declension of अपदश apadaśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदशः apadaśaḥ
अपदशौ apadaśau
अपदशाः apadaśāḥ
Vocative अपदश apadaśa
अपदशौ apadaśau
अपदशाः apadaśāḥ
Accusative अपदशम् apadaśam
अपदशौ apadaśau
अपदशान् apadaśān
Instrumental अपदशेन apadaśena
अपदशाभ्याम् apadaśābhyām
अपदशैः apadaśaiḥ
Dative अपदशाय apadaśāya
अपदशाभ्याम् apadaśābhyām
अपदशेभ्यः apadaśebhyaḥ
Ablative अपदशात् apadaśāt
अपदशाभ्याम् apadaśābhyām
अपदशेभ्यः apadaśebhyaḥ
Genitive अपदशस्य apadaśasya
अपदशयोः apadaśayoḥ
अपदशानाम् apadaśānām
Locative अपदशे apadaśe
अपदशयोः apadaśayoḥ
अपदशेषु apadaśeṣu