Singular | Dual | Plural | |
Nominativo |
अपदशः
apadaśaḥ |
अपदशौ
apadaśau |
अपदशाः
apadaśāḥ |
Vocativo |
अपदश
apadaśa |
अपदशौ
apadaśau |
अपदशाः
apadaśāḥ |
Acusativo |
अपदशम्
apadaśam |
अपदशौ
apadaśau |
अपदशान्
apadaśān |
Instrumental |
अपदशेन
apadaśena |
अपदशाभ्याम्
apadaśābhyām |
अपदशैः
apadaśaiḥ |
Dativo |
अपदशाय
apadaśāya |
अपदशाभ्याम्
apadaśābhyām |
अपदशेभ्यः
apadaśebhyaḥ |
Ablativo |
अपदशात्
apadaśāt |
अपदशाभ्याम्
apadaśābhyām |
अपदशेभ्यः
apadaśebhyaḥ |
Genitivo |
अपदशस्य
apadaśasya |
अपदशयोः
apadaśayoḥ |
अपदशानाम्
apadaśānām |
Locativo |
अपदशे
apadaśe |
अपदशयोः
apadaśayoḥ |
अपदशेषु
apadaśeṣu |