Sanskrit tools

Sanskrit declension


Declension of अपदशा apadaśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदशा apadaśā
अपदशे apadaśe
अपदशाः apadaśāḥ
Vocative अपदशे apadaśe
अपदशे apadaśe
अपदशाः apadaśāḥ
Accusative अपदशाम् apadaśām
अपदशे apadaśe
अपदशाः apadaśāḥ
Instrumental अपदशया apadaśayā
अपदशाभ्याम् apadaśābhyām
अपदशाभिः apadaśābhiḥ
Dative अपदशायै apadaśāyai
अपदशाभ्याम् apadaśābhyām
अपदशाभ्यः apadaśābhyaḥ
Ablative अपदशायाः apadaśāyāḥ
अपदशाभ्याम् apadaśābhyām
अपदशाभ्यः apadaśābhyaḥ
Genitive अपदशायाः apadaśāyāḥ
अपदशयोः apadaśayoḥ
अपदशानाम् apadaśānām
Locative अपदशायाम् apadaśāyām
अपदशयोः apadaśayoḥ
अपदशासु apadaśāsu