Singular | Dual | Plural | |
Nominative |
अपदशा
apadaśā |
अपदशे
apadaśe |
अपदशाः
apadaśāḥ |
Vocative |
अपदशे
apadaśe |
अपदशे
apadaśe |
अपदशाः
apadaśāḥ |
Accusative |
अपदशाम्
apadaśām |
अपदशे
apadaśe |
अपदशाः
apadaśāḥ |
Instrumental |
अपदशया
apadaśayā |
अपदशाभ्याम्
apadaśābhyām |
अपदशाभिः
apadaśābhiḥ |
Dative |
अपदशायै
apadaśāyai |
अपदशाभ्याम्
apadaśābhyām |
अपदशाभ्यः
apadaśābhyaḥ |
Ablative |
अपदशायाः
apadaśāyāḥ |
अपदशाभ्याम्
apadaśābhyām |
अपदशाभ्यः
apadaśābhyaḥ |
Genitive |
अपदशायाः
apadaśāyāḥ |
अपदशयोः
apadaśayoḥ |
अपदशानाम्
apadaśānām |
Locative |
अपदशायाम्
apadaśāyām |
अपदशयोः
apadaśayoḥ |
अपदशासु
apadaśāsu |