Singular | Dual | Plural | |
Nominativo |
अपदशा
apadaśā |
अपदशे
apadaśe |
अपदशाः
apadaśāḥ |
Vocativo |
अपदशे
apadaśe |
अपदशे
apadaśe |
अपदशाः
apadaśāḥ |
Acusativo |
अपदशाम्
apadaśām |
अपदशे
apadaśe |
अपदशाः
apadaśāḥ |
Instrumental |
अपदशया
apadaśayā |
अपदशाभ्याम्
apadaśābhyām |
अपदशाभिः
apadaśābhiḥ |
Dativo |
अपदशायै
apadaśāyai |
अपदशाभ्याम्
apadaśābhyām |
अपदशाभ्यः
apadaśābhyaḥ |
Ablativo |
अपदशायाः
apadaśāyāḥ |
अपदशाभ्याम्
apadaśābhyām |
अपदशाभ्यः
apadaśābhyaḥ |
Genitivo |
अपदशायाः
apadaśāyāḥ |
अपदशयोः
apadaśayoḥ |
अपदशानाम्
apadaśānām |
Locativo |
अपदशायाम्
apadaśāyām |
अपदशयोः
apadaśayoḥ |
अपदशासु
apadaśāsu |