Sanskrit tools

Sanskrit declension


Declension of अपदान apadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदानम् apadānam
अपदाने apadāne
अपदानानि apadānāni
Vocative अपदान apadāna
अपदाने apadāne
अपदानानि apadānāni
Accusative अपदानम् apadānam
अपदाने apadāne
अपदानानि apadānāni
Instrumental अपदानेन apadānena
अपदानाभ्याम् apadānābhyām
अपदानैः apadānaiḥ
Dative अपदानाय apadānāya
अपदानाभ्याम् apadānābhyām
अपदानेभ्यः apadānebhyaḥ
Ablative अपदानात् apadānāt
अपदानाभ्याम् apadānābhyām
अपदानेभ्यः apadānebhyaḥ
Genitive अपदानस्य apadānasya
अपदानयोः apadānayoḥ
अपदानानाम् apadānānām
Locative अपदाने apadāne
अपदानयोः apadānayoḥ
अपदानेषु apadāneṣu