Singular | Dual | Plural | |
Nominativo |
अपदानम्
apadānam |
अपदाने
apadāne |
अपदानानि
apadānāni |
Vocativo |
अपदान
apadāna |
अपदाने
apadāne |
अपदानानि
apadānāni |
Acusativo |
अपदानम्
apadānam |
अपदाने
apadāne |
अपदानानि
apadānāni |
Instrumental |
अपदानेन
apadānena |
अपदानाभ्याम्
apadānābhyām |
अपदानैः
apadānaiḥ |
Dativo |
अपदानाय
apadānāya |
अपदानाभ्याम्
apadānābhyām |
अपदानेभ्यः
apadānebhyaḥ |
Ablativo |
अपदानात्
apadānāt |
अपदानाभ्याम्
apadānābhyām |
अपदानेभ्यः
apadānebhyaḥ |
Genitivo |
अपदानस्य
apadānasya |
अपदानयोः
apadānayoḥ |
अपदानानाम्
apadānānām |
Locativo |
अपदाने
apadāne |
अपदानयोः
apadānayoḥ |
अपदानेषु
apadāneṣu |