Sanskrit tools

Sanskrit declension


Declension of अग्नाविष्णू agnāviṣṇū, m.

Reference(s):
SingularDualPlural
Nominative अग्नाविष्णूः agnāviṣṇūḥ
अग्नाविष्ण्वौ agnāviṣṇvau
अग्नाविष्ण्वः agnāviṣṇvaḥ
Vocative अग्नाविष्णूः agnāviṣṇūḥ
अग्नाविष्ण्वौ agnāviṣṇvau
अग्नाविष्ण्वः agnāviṣṇvaḥ
Accusative अग्नाविष्णूम् agnāviṣṇūm
अग्नाविष्ण्वौ agnāviṣṇvau
अग्नाविष्णून् agnāviṣṇūn
Instrumental अग्नाविष्ण्वा agnāviṣṇvā
अग्नाविष्णूभ्याम् agnāviṣṇūbhyām
अग्नाविष्णूभिः agnāviṣṇūbhiḥ
Dative अग्नाविष्ण्वे agnāviṣṇve
अग्नाविष्णूभ्याम् agnāviṣṇūbhyām
अग्नाविष्णूभ्यः agnāviṣṇūbhyaḥ
Ablative अग्नाविष्ण्वः agnāviṣṇvaḥ
अग्नाविष्णूभ्याम् agnāviṣṇūbhyām
अग्नाविष्णूभ्यः agnāviṣṇūbhyaḥ
Genitive अग्नाविष्ण्वः agnāviṣṇvaḥ
अग्नाविष्ण्वोः agnāviṣṇvoḥ
अग्नाविष्ण्वाम् agnāviṣṇvām
Locative अग्नाविष्ण्वि agnāviṣṇvi
अग्नाविष्ण्वोः agnāviṣṇvoḥ
अग्नाविष्णूषु agnāviṣṇūṣu