| Singular | Dual | Plural |
Nominativo |
अग्नाविष्णूः
agnāviṣṇūḥ
|
अग्नाविष्ण्वौ
agnāviṣṇvau
|
अग्नाविष्ण्वः
agnāviṣṇvaḥ
|
Vocativo |
अग्नाविष्णूः
agnāviṣṇūḥ
|
अग्नाविष्ण्वौ
agnāviṣṇvau
|
अग्नाविष्ण्वः
agnāviṣṇvaḥ
|
Acusativo |
अग्नाविष्णूम्
agnāviṣṇūm
|
अग्नाविष्ण्वौ
agnāviṣṇvau
|
अग्नाविष्णून्
agnāviṣṇūn
|
Instrumental |
अग्नाविष्ण्वा
agnāviṣṇvā
|
अग्नाविष्णूभ्याम्
agnāviṣṇūbhyām
|
अग्नाविष्णूभिः
agnāviṣṇūbhiḥ
|
Dativo |
अग्नाविष्ण्वे
agnāviṣṇve
|
अग्नाविष्णूभ्याम्
agnāviṣṇūbhyām
|
अग्नाविष्णूभ्यः
agnāviṣṇūbhyaḥ
|
Ablativo |
अग्नाविष्ण्वः
agnāviṣṇvaḥ
|
अग्नाविष्णूभ्याम्
agnāviṣṇūbhyām
|
अग्नाविष्णूभ्यः
agnāviṣṇūbhyaḥ
|
Genitivo |
अग्नाविष्ण्वः
agnāviṣṇvaḥ
|
अग्नाविष्ण्वोः
agnāviṣṇvoḥ
|
अग्नाविष्ण्वाम्
agnāviṣṇvām
|
Locativo |
अग्नाविष्ण्वि
agnāviṣṇvi
|
अग्नाविष्ण्वोः
agnāviṣṇvoḥ
|
अग्नाविष्णूषु
agnāviṣṇūṣu
|