Sanskrit tools

Sanskrit declension


Declension of अपदार्थ apadārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदार्थः apadārthaḥ
अपदार्थौ apadārthau
अपदार्थाः apadārthāḥ
Vocative अपदार्थ apadārtha
अपदार्थौ apadārthau
अपदार्थाः apadārthāḥ
Accusative अपदार्थम् apadārtham
अपदार्थौ apadārthau
अपदार्थान् apadārthān
Instrumental अपदार्थेन apadārthena
अपदार्थाभ्याम् apadārthābhyām
अपदार्थैः apadārthaiḥ
Dative अपदार्थाय apadārthāya
अपदार्थाभ्याम् apadārthābhyām
अपदार्थेभ्यः apadārthebhyaḥ
Ablative अपदार्थात् apadārthāt
अपदार्थाभ्याम् apadārthābhyām
अपदार्थेभ्यः apadārthebhyaḥ
Genitive अपदार्थस्य apadārthasya
अपदार्थयोः apadārthayoḥ
अपदार्थानाम् apadārthānām
Locative अपदार्थे apadārthe
अपदार्थयोः apadārthayoḥ
अपदार्थेषु apadārtheṣu