| Singular | Dual | Plural |
Nominativo |
अपदार्थः
apadārthaḥ
|
अपदार्थौ
apadārthau
|
अपदार्थाः
apadārthāḥ
|
Vocativo |
अपदार्थ
apadārtha
|
अपदार्थौ
apadārthau
|
अपदार्थाः
apadārthāḥ
|
Acusativo |
अपदार्थम्
apadārtham
|
अपदार्थौ
apadārthau
|
अपदार्थान्
apadārthān
|
Instrumental |
अपदार्थेन
apadārthena
|
अपदार्थाभ्याम्
apadārthābhyām
|
अपदार्थैः
apadārthaiḥ
|
Dativo |
अपदार्थाय
apadārthāya
|
अपदार्थाभ्याम्
apadārthābhyām
|
अपदार्थेभ्यः
apadārthebhyaḥ
|
Ablativo |
अपदार्थात्
apadārthāt
|
अपदार्थाभ्याम्
apadārthābhyām
|
अपदार्थेभ्यः
apadārthebhyaḥ
|
Genitivo |
अपदार्थस्य
apadārthasya
|
अपदार्थयोः
apadārthayoḥ
|
अपदार्थानाम्
apadārthānām
|
Locativo |
अपदार्थे
apadārthe
|
अपदार्थयोः
apadārthayoḥ
|
अपदार्थेषु
apadārtheṣu
|