Sanskrit tools

Sanskrit declension


Declension of अपदिष्टा apadiṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदिष्टा apadiṣṭā
अपदिष्टे apadiṣṭe
अपदिष्टाः apadiṣṭāḥ
Vocative अपदिष्टे apadiṣṭe
अपदिष्टे apadiṣṭe
अपदिष्टाः apadiṣṭāḥ
Accusative अपदिष्टाम् apadiṣṭām
अपदिष्टे apadiṣṭe
अपदिष्टाः apadiṣṭāḥ
Instrumental अपदिष्टया apadiṣṭayā
अपदिष्टाभ्याम् apadiṣṭābhyām
अपदिष्टाभिः apadiṣṭābhiḥ
Dative अपदिष्टायै apadiṣṭāyai
अपदिष्टाभ्याम् apadiṣṭābhyām
अपदिष्टाभ्यः apadiṣṭābhyaḥ
Ablative अपदिष्टायाः apadiṣṭāyāḥ
अपदिष्टाभ्याम् apadiṣṭābhyām
अपदिष्टाभ्यः apadiṣṭābhyaḥ
Genitive अपदिष्टायाः apadiṣṭāyāḥ
अपदिष्टयोः apadiṣṭayoḥ
अपदिष्टानाम् apadiṣṭānām
Locative अपदिष्टायाम् apadiṣṭāyām
अपदिष्टयोः apadiṣṭayoḥ
अपदिष्टासु apadiṣṭāsu