| Singular | Dual | Plural |
Nominative |
अपदिष्टा
apadiṣṭā
|
अपदिष्टे
apadiṣṭe
|
अपदिष्टाः
apadiṣṭāḥ
|
Vocative |
अपदिष्टे
apadiṣṭe
|
अपदिष्टे
apadiṣṭe
|
अपदिष्टाः
apadiṣṭāḥ
|
Accusative |
अपदिष्टाम्
apadiṣṭām
|
अपदिष्टे
apadiṣṭe
|
अपदिष्टाः
apadiṣṭāḥ
|
Instrumental |
अपदिष्टया
apadiṣṭayā
|
अपदिष्टाभ्याम्
apadiṣṭābhyām
|
अपदिष्टाभिः
apadiṣṭābhiḥ
|
Dative |
अपदिष्टायै
apadiṣṭāyai
|
अपदिष्टाभ्याम्
apadiṣṭābhyām
|
अपदिष्टाभ्यः
apadiṣṭābhyaḥ
|
Ablative |
अपदिष्टायाः
apadiṣṭāyāḥ
|
अपदिष्टाभ्याम्
apadiṣṭābhyām
|
अपदिष्टाभ्यः
apadiṣṭābhyaḥ
|
Genitive |
अपदिष्टायाः
apadiṣṭāyāḥ
|
अपदिष्टयोः
apadiṣṭayoḥ
|
अपदिष्टानाम्
apadiṣṭānām
|
Locative |
अपदिष्टायाम्
apadiṣṭāyām
|
अपदिष्टयोः
apadiṣṭayoḥ
|
अपदिष्टासु
apadiṣṭāsu
|