| Singular | Dual | Plural |
Nominativo |
अपदिष्टा
apadiṣṭā
|
अपदिष्टे
apadiṣṭe
|
अपदिष्टाः
apadiṣṭāḥ
|
Vocativo |
अपदिष्टे
apadiṣṭe
|
अपदिष्टे
apadiṣṭe
|
अपदिष्टाः
apadiṣṭāḥ
|
Acusativo |
अपदिष्टाम्
apadiṣṭām
|
अपदिष्टे
apadiṣṭe
|
अपदिष्टाः
apadiṣṭāḥ
|
Instrumental |
अपदिष्टया
apadiṣṭayā
|
अपदिष्टाभ्याम्
apadiṣṭābhyām
|
अपदिष्टाभिः
apadiṣṭābhiḥ
|
Dativo |
अपदिष्टायै
apadiṣṭāyai
|
अपदिष्टाभ्याम्
apadiṣṭābhyām
|
अपदिष्टाभ्यः
apadiṣṭābhyaḥ
|
Ablativo |
अपदिष्टायाः
apadiṣṭāyāḥ
|
अपदिष्टाभ्याम्
apadiṣṭābhyām
|
अपदिष्टाभ्यः
apadiṣṭābhyaḥ
|
Genitivo |
अपदिष्टायाः
apadiṣṭāyāḥ
|
अपदिष्टयोः
apadiṣṭayoḥ
|
अपदिष्टानाम्
apadiṣṭānām
|
Locativo |
अपदिष्टायाम्
apadiṣṭāyām
|
अपदिष्टयोः
apadiṣṭayoḥ
|
अपदिष्टासु
apadiṣṭāsu
|