Sanskrit tools

Sanskrit declension


Declension of अग्नायी agnāyī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अग्नायी agnāyī
अग्नाय्यौ agnāyyau
अग्नाय्यः agnāyyaḥ
Vocative अग्नायि agnāyi
अग्नाय्यौ agnāyyau
अग्नाय्यः agnāyyaḥ
Accusative अग्नायीम् agnāyīm
अग्नाय्यौ agnāyyau
अग्नायीः agnāyīḥ
Instrumental अग्नाय्या agnāyyā
अग्नायीभ्याम् agnāyībhyām
अग्नायीभिः agnāyībhiḥ
Dative अग्नाय्यै agnāyyai
अग्नायीभ्याम् agnāyībhyām
अग्नायीभ्यः agnāyībhyaḥ
Ablative अग्नाय्याः agnāyyāḥ
अग्नायीभ्याम् agnāyībhyām
अग्नायीभ्यः agnāyībhyaḥ
Genitive अग्नाय्याः agnāyyāḥ
अग्नाय्योः agnāyyoḥ
अग्नायीनाम् agnāyīnām
Locative अग्नाय्याम् agnāyyām
अग्नाय्योः agnāyyoḥ
अग्नायीषु agnāyīṣu