Singular | Dual | Plural | |
Nominative |
अग्नायी
agnāyī |
अग्नाय्यौ
agnāyyau |
अग्नाय्यः
agnāyyaḥ |
Vocative |
अग्नायि
agnāyi |
अग्नाय्यौ
agnāyyau |
अग्नाय्यः
agnāyyaḥ |
Accusative |
अग्नायीम्
agnāyīm |
अग्नाय्यौ
agnāyyau |
अग्नायीः
agnāyīḥ |
Instrumental |
अग्नाय्या
agnāyyā |
अग्नायीभ्याम्
agnāyībhyām |
अग्नायीभिः
agnāyībhiḥ |
Dative |
अग्नाय्यै
agnāyyai |
अग्नायीभ्याम्
agnāyībhyām |
अग्नायीभ्यः
agnāyībhyaḥ |
Ablative |
अग्नाय्याः
agnāyyāḥ |
अग्नायीभ्याम्
agnāyībhyām |
अग्नायीभ्यः
agnāyībhyaḥ |
Genitive |
अग्नाय्याः
agnāyyāḥ |
अग्नाय्योः
agnāyyoḥ |
अग्नायीनाम्
agnāyīnām |
Locative |
अग्नाय्याम्
agnāyyām |
अग्नाय्योः
agnāyyoḥ |
अग्नायीषु
agnāyīṣu |