Sanskrit tools

Sanskrit declension


Declension of अपदोषा apadoṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदोषा apadoṣā
अपदोषे apadoṣe
अपदोषाः apadoṣāḥ
Vocative अपदोषे apadoṣe
अपदोषे apadoṣe
अपदोषाः apadoṣāḥ
Accusative अपदोषाम् apadoṣām
अपदोषे apadoṣe
अपदोषाः apadoṣāḥ
Instrumental अपदोषया apadoṣayā
अपदोषाभ्याम् apadoṣābhyām
अपदोषाभिः apadoṣābhiḥ
Dative अपदोषायै apadoṣāyai
अपदोषाभ्याम् apadoṣābhyām
अपदोषाभ्यः apadoṣābhyaḥ
Ablative अपदोषायाः apadoṣāyāḥ
अपदोषाभ्याम् apadoṣābhyām
अपदोषाभ्यः apadoṣābhyaḥ
Genitive अपदोषायाः apadoṣāyāḥ
अपदोषयोः apadoṣayoḥ
अपदोषाणाम् apadoṣāṇām
Locative अपदोषायाम् apadoṣāyām
अपदोषयोः apadoṣayoḥ
अपदोषासु apadoṣāsu