Singular | Dual | Plural | |
Nominativo |
अपदोषा
apadoṣā |
अपदोषे
apadoṣe |
अपदोषाः
apadoṣāḥ |
Vocativo |
अपदोषे
apadoṣe |
अपदोषे
apadoṣe |
अपदोषाः
apadoṣāḥ |
Acusativo |
अपदोषाम्
apadoṣām |
अपदोषे
apadoṣe |
अपदोषाः
apadoṣāḥ |
Instrumental |
अपदोषया
apadoṣayā |
अपदोषाभ्याम्
apadoṣābhyām |
अपदोषाभिः
apadoṣābhiḥ |
Dativo |
अपदोषायै
apadoṣāyai |
अपदोषाभ्याम्
apadoṣābhyām |
अपदोषाभ्यः
apadoṣābhyaḥ |
Ablativo |
अपदोषायाः
apadoṣāyāḥ |
अपदोषाभ्याम्
apadoṣābhyām |
अपदोषाभ्यः
apadoṣābhyaḥ |
Genitivo |
अपदोषायाः
apadoṣāyāḥ |
अपदोषयोः
apadoṣayoḥ |
अपदोषाणाम्
apadoṣāṇām |
Locativo |
अपदोषायाम्
apadoṣāyām |
अपदोषयोः
apadoṣayoḥ |
अपदोषासु
apadoṣāsu |