| Singular | Dual | Plural |
Nominative |
अपद्वारम्
apadvāram
|
अपद्वारे
apadvāre
|
अपद्वाराणि
apadvārāṇi
|
Vocative |
अपद्वार
apadvāra
|
अपद्वारे
apadvāre
|
अपद्वाराणि
apadvārāṇi
|
Accusative |
अपद्वारम्
apadvāram
|
अपद्वारे
apadvāre
|
अपद्वाराणि
apadvārāṇi
|
Instrumental |
अपद्वारेण
apadvāreṇa
|
अपद्वाराभ्याम्
apadvārābhyām
|
अपद्वारैः
apadvāraiḥ
|
Dative |
अपद्वाराय
apadvārāya
|
अपद्वाराभ्याम्
apadvārābhyām
|
अपद्वारेभ्यः
apadvārebhyaḥ
|
Ablative |
अपद्वारात्
apadvārāt
|
अपद्वाराभ्याम्
apadvārābhyām
|
अपद्वारेभ्यः
apadvārebhyaḥ
|
Genitive |
अपद्वारस्य
apadvārasya
|
अपद्वारयोः
apadvārayoḥ
|
अपद्वाराणाम्
apadvārāṇām
|
Locative |
अपद्वारे
apadvāre
|
अपद्वारयोः
apadvārayoḥ
|
अपद्वारेषु
apadvāreṣu
|