| Singular | Dual | Plural |
Nominativo |
अपद्वारम्
apadvāram
|
अपद्वारे
apadvāre
|
अपद्वाराणि
apadvārāṇi
|
Vocativo |
अपद्वार
apadvāra
|
अपद्वारे
apadvāre
|
अपद्वाराणि
apadvārāṇi
|
Acusativo |
अपद्वारम्
apadvāram
|
अपद्वारे
apadvāre
|
अपद्वाराणि
apadvārāṇi
|
Instrumental |
अपद्वारेण
apadvāreṇa
|
अपद्वाराभ्याम्
apadvārābhyām
|
अपद्वारैः
apadvāraiḥ
|
Dativo |
अपद्वाराय
apadvārāya
|
अपद्वाराभ्याम्
apadvārābhyām
|
अपद्वारेभ्यः
apadvārebhyaḥ
|
Ablativo |
अपद्वारात्
apadvārāt
|
अपद्वाराभ्याम्
apadvārābhyām
|
अपद्वारेभ्यः
apadvārebhyaḥ
|
Genitivo |
अपद्वारस्य
apadvārasya
|
अपद्वारयोः
apadvārayoḥ
|
अपद्वाराणाम्
apadvārāṇām
|
Locativo |
अपद्वारे
apadvāre
|
अपद्वारयोः
apadvārayoḥ
|
अपद्वारेषु
apadvāreṣu
|