Sanskrit tools

Sanskrit declension


Declension of अपधूम apadhūma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपधूमः apadhūmaḥ
अपधूमौ apadhūmau
अपधूमाः apadhūmāḥ
Vocative अपधूम apadhūma
अपधूमौ apadhūmau
अपधूमाः apadhūmāḥ
Accusative अपधूमम् apadhūmam
अपधूमौ apadhūmau
अपधूमान् apadhūmān
Instrumental अपधूमेन apadhūmena
अपधूमाभ्याम् apadhūmābhyām
अपधूमैः apadhūmaiḥ
Dative अपधूमाय apadhūmāya
अपधूमाभ्याम् apadhūmābhyām
अपधूमेभ्यः apadhūmebhyaḥ
Ablative अपधूमात् apadhūmāt
अपधूमाभ्याम् apadhūmābhyām
अपधूमेभ्यः apadhūmebhyaḥ
Genitive अपधूमस्य apadhūmasya
अपधूमयोः apadhūmayoḥ
अपधूमानाम् apadhūmānām
Locative अपधूमे apadhūme
अपधूमयोः apadhūmayoḥ
अपधूमेषु apadhūmeṣu