Singular | Dual | Plural | |
Nominativo |
अपधूमः
apadhūmaḥ |
अपधूमौ
apadhūmau |
अपधूमाः
apadhūmāḥ |
Vocativo |
अपधूम
apadhūma |
अपधूमौ
apadhūmau |
अपधूमाः
apadhūmāḥ |
Acusativo |
अपधूमम्
apadhūmam |
अपधूमौ
apadhūmau |
अपधूमान्
apadhūmān |
Instrumental |
अपधूमेन
apadhūmena |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमैः
apadhūmaiḥ |
Dativo |
अपधूमाय
apadhūmāya |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमेभ्यः
apadhūmebhyaḥ |
Ablativo |
अपधूमात्
apadhūmāt |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमेभ्यः
apadhūmebhyaḥ |
Genitivo |
अपधूमस्य
apadhūmasya |
अपधूमयोः
apadhūmayoḥ |
अपधूमानाम्
apadhūmānām |
Locativo |
अपधूमे
apadhūme |
अपधूमयोः
apadhūmayoḥ |
अपधूमेषु
apadhūmeṣu |