Sanskrit tools

Sanskrit declension


Declension of अपधूमा apadhūmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपधूमा apadhūmā
अपधूमे apadhūme
अपधूमाः apadhūmāḥ
Vocative अपधूमे apadhūme
अपधूमे apadhūme
अपधूमाः apadhūmāḥ
Accusative अपधूमाम् apadhūmām
अपधूमे apadhūme
अपधूमाः apadhūmāḥ
Instrumental अपधूमया apadhūmayā
अपधूमाभ्याम् apadhūmābhyām
अपधूमाभिः apadhūmābhiḥ
Dative अपधूमायै apadhūmāyai
अपधूमाभ्याम् apadhūmābhyām
अपधूमाभ्यः apadhūmābhyaḥ
Ablative अपधूमायाः apadhūmāyāḥ
अपधूमाभ्याम् apadhūmābhyām
अपधूमाभ्यः apadhūmābhyaḥ
Genitive अपधूमायाः apadhūmāyāḥ
अपधूमयोः apadhūmayoḥ
अपधूमानाम् apadhūmānām
Locative अपधूमायाम् apadhūmāyām
अपधूमयोः apadhūmayoḥ
अपधूमासु apadhūmāsu