Singular | Dual | Plural | |
Nominative |
अपधूमा
apadhūmā |
अपधूमे
apadhūme |
अपधूमाः
apadhūmāḥ |
Vocative |
अपधूमे
apadhūme |
अपधूमे
apadhūme |
अपधूमाः
apadhūmāḥ |
Accusative |
अपधूमाम्
apadhūmām |
अपधूमे
apadhūme |
अपधूमाः
apadhūmāḥ |
Instrumental |
अपधूमया
apadhūmayā |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमाभिः
apadhūmābhiḥ |
Dative |
अपधूमायै
apadhūmāyai |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमाभ्यः
apadhūmābhyaḥ |
Ablative |
अपधूमायाः
apadhūmāyāḥ |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमाभ्यः
apadhūmābhyaḥ |
Genitive |
अपधूमायाः
apadhūmāyāḥ |
अपधूमयोः
apadhūmayoḥ |
अपधूमानाम्
apadhūmānām |
Locative |
अपधूमायाम्
apadhūmāyām |
अपधूमयोः
apadhūmayoḥ |
अपधूमासु
apadhūmāsu |