Singular | Dual | Plural | |
Nominativo |
अपधूमा
apadhūmā |
अपधूमे
apadhūme |
अपधूमाः
apadhūmāḥ |
Vocativo |
अपधूमे
apadhūme |
अपधूमे
apadhūme |
अपधूमाः
apadhūmāḥ |
Acusativo |
अपधूमाम्
apadhūmām |
अपधूमे
apadhūme |
अपधूमाः
apadhūmāḥ |
Instrumental |
अपधूमया
apadhūmayā |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमाभिः
apadhūmābhiḥ |
Dativo |
अपधूमायै
apadhūmāyai |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमाभ्यः
apadhūmābhyaḥ |
Ablativo |
अपधूमायाः
apadhūmāyāḥ |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमाभ्यः
apadhūmābhyaḥ |
Genitivo |
अपधूमायाः
apadhūmāyāḥ |
अपधूमयोः
apadhūmayoḥ |
अपधूमानाम्
apadhūmānām |
Locativo |
अपधूमायाम्
apadhūmāyām |
अपधूमयोः
apadhūmayoḥ |
अपधूमासु
apadhūmāsu |